त्वमेव माता च पिता त्ववेम, त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव सर्व मम देवदेव ||
आवाहनं न जानामि न जानामि त्वांऽर्चनम्
पूजां चैव न जानामि क्षमस्व परमेश्वरं अन्यथां शरणं नास्ति त्वमेव शरणं मम् ।
तस्मात कारूण्य भावेन रक्ष रक्ष परमेश्वरं: ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरं ।
यत्पूजितं मया देव । परिपूर्ण तदस्तु मे । पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।।
त्राहि मां पार्वतीनाथ | सर्व पाप हरो भवः ।।
|| सामुदायिक प्रार्थना ॥
ॐ ॐ ॐ ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
गुरुर्ब्रह्मा गुरुर्विष्णुर् गुरुर्देवो महेश्वरः । गुरु साक्षात् पर-ब्रह्म तस्मै श्रीगुरूवे नमः ।।
ॐ नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय
है प्रार्थना गुरूदेवसे यह स्वर्गमय संसार हो, अति उच्चतम जीवन बने, परमार्थमय व्यवहार हो, ना हम रहे अपने लिये, हमको सभी से गर्ज है, गुरूदेव यह आशीष दे, जो सोचने का फर्ज है |
हम हों पुजारी तत्वके, गुरूदेव के आदेश के, सच प्रेम के नित नेम के, सध्दर्म के सत्कर्मके, हों चीढ झूटी राह की, अन्याय की अभिमान की, सेवा करन को दास की, परवाह नही हो जान की ॥
छोटे न हो हम बुध्दी से, हो विश्वमय से ईशमय, हो राममय और कृष्णमय, जगदेव में जगदीशमय, हर इंद्रियों पर ताब कर, हम वीर हो अतिधीर हों, उज्वल रहे सरसे सदा, निजधर्मरत खंबीर हो ।।
अतिशुध्द हों आचार से, तन-मन हमारा सर्वदा, आध्यात्म की शक्ति हमें पलभी नही कर दे जूदा, इस अमर आत्मा का हमें, हर श्वासभरमें गम रहे, गर मौत भी आ गयी, सुख दुःख हमसे सम रहें ।।
ॐ नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव, सर्व मम देवदेव ||
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः
ॐ सर्वेत्र सुखिन: सन्तु, सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्चन्तु मा कश्चिद्दुः खमाप्युयात्
ॐ शान्तिः शान्तिः शान्तिः
ॐ असतो मा सद्गमय । तसमो मा ज्योतिर्गमय । मृत्योर्मामृतंगमय ॐ शान्तिः शान्तिः शान्तिः
ॐ ब्रह्मार्पणं ब्रह्यः विर् ब्रह्माग्रौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्रयं ब्रह्मकर्मसमाधिना ।। ॐ शान्तिः शान्तिः शान्तिः
।। मंत्र पुष्पांजलि।।
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।
ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्म हे ।।
स मे कामान् काम कामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु ।।
कुबेराय वैश्रवणाय महाराजाय नमः ।।
ॐ स्वास्ति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्यमाधिपत्यमयं समन्त पर्यायी स्यात् सार्वभौमः सार्वायुष आन्तादापरार्धात् पृथिव्यै समुद्र पर्यान्ताया एकराडिति । तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन गृहे आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासदः ।।
ॐ विश्वतश्चक्षुरूत विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात् । संबाहुभ्यां धमाति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ।
ॐ एकदंताय विद्महे । वक्रतुण्डाय धीमहि । तन्नो दंती प्रचोदयात् ।
ॐ महागौर्येच विद्महे । शिवपत्नीं च धीमहि । तन्नो गौरी: प्रचोदयात् ।
ॐ तत्पुरूषाय विद्महे । महादेवाय धीमहि । तन्नो रूद्र प्रचोदयात् ।
ॐ सेवन्तिका बकुल चम्पक पाटलाब्जै पुन्नागं जाति करवीर रसाल पुष्पैः ।।
विल्व प्रवाल तुलसीदल मालतीभिस्त्वां पूजियामि जगदीश्वर मे प्रसीदः ॐ भूर्भुवः साम्ब सदाशिव देवताभ्यो नमः मंत्र पुष्पांजलिं समर्पयामी ।।
सौराष्ट्रे सोमनाथं च श्री शैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालं मोङ्कारं ममलेश्वरम् ।।
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमी तटे । हिमालये तु केदारं डाकिन्यां भीम शंकरम् ।।
वैद्यनाथं चिताभूमो नागेशं दारूका वने । सेतुबन्धे तु रामेशं घृष्णेशं च शिवालये ।।
द्वादशैतानि नामानि सायं प्रातः पठेन्नरः । सप्तजन्म कृतं पापं स्मरणेन विनश्यति ।।
।। मानस पूजास्तोत्रम् ।।
ॐ रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नाना रत्नविभूषितं मृगमदामोदाङ्घितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृहृताम् ।।१।।
सौबर्णे मणिरत्नखण्डरचिते पात्रे धृतं पायसं भक्ष्यं पत्र्वबिधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रूचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्यां प्रभो स्वीकरू ||२||
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदङ्गकाहलकलागीतं च नृत्यं तथा । साष्टाङ्घप्रणतिः स्तुतिर्बहू विधा ह्येतत्समस्तं मया सङ्कल्पेन सपर्पितं तवं विभो पूजां गृहाण प्रभो ||३||
- आत्मात्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । संचार: पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ||४||
करचरणकृतं वाक्कायजं कर्मजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम्
विहितमविहितं वा सर्वमेतत्क्षमस्वजय जय करुणाब्धे श्रीमहादेव शम्भो ||५||